Declension table of ?avadagdha

Deva

NeuterSingularDualPlural
Nominativeavadagdham avadagdhe avadagdhāni
Vocativeavadagdha avadagdhe avadagdhāni
Accusativeavadagdham avadagdhe avadagdhāni
Instrumentalavadagdhena avadagdhābhyām avadagdhaiḥ
Dativeavadagdhāya avadagdhābhyām avadagdhebhyaḥ
Ablativeavadagdhāt avadagdhābhyām avadagdhebhyaḥ
Genitiveavadagdhasya avadagdhayoḥ avadagdhānām
Locativeavadagdhe avadagdhayoḥ avadagdheṣu

Compound avadagdha -

Adverb -avadagdham -avadagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria