Declension table of ?avadāvadā

Deva

FeminineSingularDualPlural
Nominativeavadāvadā avadāvade avadāvadāḥ
Vocativeavadāvade avadāvade avadāvadāḥ
Accusativeavadāvadām avadāvade avadāvadāḥ
Instrumentalavadāvadayā avadāvadābhyām avadāvadābhiḥ
Dativeavadāvadāyai avadāvadābhyām avadāvadābhyaḥ
Ablativeavadāvadāyāḥ avadāvadābhyām avadāvadābhyaḥ
Genitiveavadāvadāyāḥ avadāvadayoḥ avadāvadānām
Locativeavadāvadāyām avadāvadayoḥ avadāvadāsu

Adverb -avadāvadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria