Declension table of ?avadātavasana

Deva

MasculineSingularDualPlural
Nominativeavadātavasanaḥ avadātavasanau avadātavasanāḥ
Vocativeavadātavasana avadātavasanau avadātavasanāḥ
Accusativeavadātavasanam avadātavasanau avadātavasanān
Instrumentalavadātavasanena avadātavasanābhyām avadātavasanaiḥ avadātavasanebhiḥ
Dativeavadātavasanāya avadātavasanābhyām avadātavasanebhyaḥ
Ablativeavadātavasanāt avadātavasanābhyām avadātavasanebhyaḥ
Genitiveavadātavasanasya avadātavasanayoḥ avadātavasanānām
Locativeavadātavasane avadātavasanayoḥ avadātavasaneṣu

Compound avadātavasana -

Adverb -avadātavasanam -avadātavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria