Declension table of avadāta

Deva

NeuterSingularDualPlural
Nominativeavadātam avadāte avadātāni
Vocativeavadāta avadāte avadātāni
Accusativeavadātam avadāte avadātāni
Instrumentalavadātena avadātābhyām avadātaiḥ
Dativeavadātāya avadātābhyām avadātebhyaḥ
Ablativeavadātāt avadātābhyām avadātebhyaḥ
Genitiveavadātasya avadātayoḥ avadātānām
Locativeavadāte avadātayoḥ avadāteṣu

Compound avadāta -

Adverb -avadātam -avadātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria