Declension table of ?avadāraṇā

Deva

FeminineSingularDualPlural
Nominativeavadāraṇā avadāraṇe avadāraṇāḥ
Vocativeavadāraṇe avadāraṇe avadāraṇāḥ
Accusativeavadāraṇām avadāraṇe avadāraṇāḥ
Instrumentalavadāraṇayā avadāraṇābhyām avadāraṇābhiḥ
Dativeavadāraṇāyai avadāraṇābhyām avadāraṇābhyaḥ
Ablativeavadāraṇāyāḥ avadāraṇābhyām avadāraṇābhyaḥ
Genitiveavadāraṇāyāḥ avadāraṇayoḥ avadāraṇānām
Locativeavadāraṇāyām avadāraṇayoḥ avadāraṇāsu

Adverb -avadāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria