Declension table of ?avadāraṇa

Deva

NeuterSingularDualPlural
Nominativeavadāraṇam avadāraṇe avadāraṇāni
Vocativeavadāraṇa avadāraṇe avadāraṇāni
Accusativeavadāraṇam avadāraṇe avadāraṇāni
Instrumentalavadāraṇena avadāraṇābhyām avadāraṇaiḥ
Dativeavadāraṇāya avadāraṇābhyām avadāraṇebhyaḥ
Ablativeavadāraṇāt avadāraṇābhyām avadāraṇebhyaḥ
Genitiveavadāraṇasya avadāraṇayoḥ avadāraṇānām
Locativeavadāraṇe avadāraṇayoḥ avadāraṇeṣu

Compound avadāraṇa -

Adverb -avadāraṇam -avadāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria