Declension table of ?avadānya

Deva

NeuterSingularDualPlural
Nominativeavadānyam avadānye avadānyāni
Vocativeavadānya avadānye avadānyāni
Accusativeavadānyam avadānye avadānyāni
Instrumentalavadānyena avadānyābhyām avadānyaiḥ
Dativeavadānyāya avadānyābhyām avadānyebhyaḥ
Ablativeavadānyāt avadānyābhyām avadānyebhyaḥ
Genitiveavadānyasya avadānyayoḥ avadānyānām
Locativeavadānye avadānyayoḥ avadānyeṣu

Compound avadānya -

Adverb -avadānyam -avadānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria