Declension table of ?avadāna

Deva

NeuterSingularDualPlural
Nominativeavadānam avadāne avadānāni
Vocativeavadāna avadāne avadānāni
Accusativeavadānam avadāne avadānāni
Instrumentalavadānena avadānābhyām avadānaiḥ
Dativeavadānāya avadānābhyām avadānebhyaḥ
Ablativeavadānāt avadānābhyām avadānebhyaḥ
Genitiveavadānasya avadānayoḥ avadānānām
Locativeavadāne avadānayoḥ avadāneṣu

Compound avadāna -

Adverb -avadānam -avadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria