Declension table of ?avadāha

Deva

MasculineSingularDualPlural
Nominativeavadāhaḥ avadāhau avadāhāḥ
Vocativeavadāha avadāhau avadāhāḥ
Accusativeavadāham avadāhau avadāhān
Instrumentalavadāhena avadāhābhyām avadāhaiḥ avadāhebhiḥ
Dativeavadāhāya avadāhābhyām avadāhebhyaḥ
Ablativeavadāhāt avadāhābhyām avadāhebhyaḥ
Genitiveavadāhasya avadāhayoḥ avadāhānām
Locativeavadāhe avadāhayoḥ avadāheṣu

Compound avadāha -

Adverb -avadāham -avadāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria