Declension table of ?avacūrṇita

Deva

MasculineSingularDualPlural
Nominativeavacūrṇitaḥ avacūrṇitau avacūrṇitāḥ
Vocativeavacūrṇita avacūrṇitau avacūrṇitāḥ
Accusativeavacūrṇitam avacūrṇitau avacūrṇitān
Instrumentalavacūrṇitena avacūrṇitābhyām avacūrṇitaiḥ avacūrṇitebhiḥ
Dativeavacūrṇitāya avacūrṇitābhyām avacūrṇitebhyaḥ
Ablativeavacūrṇitāt avacūrṇitābhyām avacūrṇitebhyaḥ
Genitiveavacūrṇitasya avacūrṇitayoḥ avacūrṇitānām
Locativeavacūrṇite avacūrṇitayoḥ avacūrṇiteṣu

Compound avacūrṇita -

Adverb -avacūrṇitam -avacūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria