Declension table of ?avacūlaka

Deva

NeuterSingularDualPlural
Nominativeavacūlakam avacūlake avacūlakāni
Vocativeavacūlaka avacūlake avacūlakāni
Accusativeavacūlakam avacūlake avacūlakāni
Instrumentalavacūlakena avacūlakābhyām avacūlakaiḥ
Dativeavacūlakāya avacūlakābhyām avacūlakebhyaḥ
Ablativeavacūlakāt avacūlakābhyām avacūlakebhyaḥ
Genitiveavacūlakasya avacūlakayoḥ avacūlakānām
Locativeavacūlake avacūlakayoḥ avacūlakeṣu

Compound avacūlaka -

Adverb -avacūlakam -avacūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria