Declension table of ?avacūḍa

Deva

MasculineSingularDualPlural
Nominativeavacūḍaḥ avacūḍau avacūḍāḥ
Vocativeavacūḍa avacūḍau avacūḍāḥ
Accusativeavacūḍam avacūḍau avacūḍān
Instrumentalavacūḍena avacūḍābhyām avacūḍaiḥ avacūḍebhiḥ
Dativeavacūḍāya avacūḍābhyām avacūḍebhyaḥ
Ablativeavacūḍāt avacūḍābhyām avacūḍebhyaḥ
Genitiveavacūḍasya avacūḍayoḥ avacūḍānām
Locativeavacūḍe avacūḍayoḥ avacūḍeṣu

Compound avacūḍa -

Adverb -avacūḍam -avacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria