Declension table of ?avacita

Deva

NeuterSingularDualPlural
Nominativeavacitam avacite avacitāni
Vocativeavacita avacite avacitāni
Accusativeavacitam avacite avacitāni
Instrumentalavacitena avacitābhyām avacitaiḥ
Dativeavacitāya avacitābhyām avacitebhyaḥ
Ablativeavacitāt avacitābhyām avacitebhyaḥ
Genitiveavacitasya avacitayoḥ avacitānām
Locativeavacite avacitayoḥ avaciteṣu

Compound avacita -

Adverb -avacitam -avacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria