Declension table of ?avacita

Deva

MasculineSingularDualPlural
Nominativeavacitaḥ avacitau avacitāḥ
Vocativeavacita avacitau avacitāḥ
Accusativeavacitam avacitau avacitān
Instrumentalavacitena avacitābhyām avacitaiḥ avacitebhiḥ
Dativeavacitāya avacitābhyām avacitebhyaḥ
Ablativeavacitāt avacitābhyām avacitebhyaḥ
Genitiveavacitasya avacitayoḥ avacitānām
Locativeavacite avacitayoḥ avaciteṣu

Compound avacita -

Adverb -avacitam -avacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria