Declension table of ?avacchanna

Deva

NeuterSingularDualPlural
Nominativeavacchannam avacchanne avacchannāni
Vocativeavacchanna avacchanne avacchannāni
Accusativeavacchannam avacchanne avacchannāni
Instrumentalavacchannena avacchannābhyām avacchannaiḥ
Dativeavacchannāya avacchannābhyām avacchannebhyaḥ
Ablativeavacchannāt avacchannābhyām avacchannebhyaḥ
Genitiveavacchannasya avacchannayoḥ avacchannānām
Locativeavacchanne avacchannayoḥ avacchanneṣu

Compound avacchanna -

Adverb -avacchannam -avacchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria