Declension table of ?avacchanna

Deva

MasculineSingularDualPlural
Nominativeavacchannaḥ avacchannau avacchannāḥ
Vocativeavacchanna avacchannau avacchannāḥ
Accusativeavacchannam avacchannau avacchannān
Instrumentalavacchannena avacchannābhyām avacchannaiḥ avacchannebhiḥ
Dativeavacchannāya avacchannābhyām avacchannebhyaḥ
Ablativeavacchannāt avacchannābhyām avacchannebhyaḥ
Genitiveavacchannasya avacchannayoḥ avacchannānām
Locativeavacchanne avacchannayoḥ avacchanneṣu

Compound avacchanna -

Adverb -avacchannam -avacchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria