Declension table of ?avacchada

Deva

MasculineSingularDualPlural
Nominativeavacchadaḥ avacchadau avacchadāḥ
Vocativeavacchada avacchadau avacchadāḥ
Accusativeavacchadam avacchadau avacchadān
Instrumentalavacchadena avacchadābhyām avacchadaiḥ avacchadebhiḥ
Dativeavacchadāya avacchadābhyām avacchadebhyaḥ
Ablativeavacchadāt avacchadābhyām avacchadebhyaḥ
Genitiveavacchadasya avacchadayoḥ avacchadānām
Locativeavacchade avacchadayoḥ avacchadeṣu

Compound avacchada -

Adverb -avacchadam -avacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria