Declension table of ?avacchātā

Deva

FeminineSingularDualPlural
Nominativeavacchātā avacchāte avacchātāḥ
Vocativeavacchāte avacchāte avacchātāḥ
Accusativeavacchātām avacchāte avacchātāḥ
Instrumentalavacchātayā avacchātābhyām avacchātābhiḥ
Dativeavacchātāyai avacchātābhyām avacchātābhyaḥ
Ablativeavacchātāyāḥ avacchātābhyām avacchātābhyaḥ
Genitiveavacchātāyāḥ avacchātayoḥ avacchātānām
Locativeavacchātāyām avacchātayoḥ avacchātāsu

Adverb -avacchātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria