Declension table of ?avacchāta

Deva

NeuterSingularDualPlural
Nominativeavacchātam avacchāte avacchātāni
Vocativeavacchāta avacchāte avacchātāni
Accusativeavacchātam avacchāte avacchātāni
Instrumentalavacchātena avacchātābhyām avacchātaiḥ
Dativeavacchātāya avacchātābhyām avacchātebhyaḥ
Ablativeavacchātāt avacchātābhyām avacchātebhyaḥ
Genitiveavacchātasya avacchātayoḥ avacchātānām
Locativeavacchāte avacchātayoḥ avacchāteṣu

Compound avacchāta -

Adverb -avacchātam -avacchātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria