Declension table of ?avacchāta

Deva

MasculineSingularDualPlural
Nominativeavacchātaḥ avacchātau avacchātāḥ
Vocativeavacchāta avacchātau avacchātāḥ
Accusativeavacchātam avacchātau avacchātān
Instrumentalavacchātena avacchātābhyām avacchātaiḥ avacchātebhiḥ
Dativeavacchātāya avacchātābhyām avacchātebhyaḥ
Ablativeavacchātāt avacchātābhyām avacchātebhyaḥ
Genitiveavacchātasya avacchātayoḥ avacchātānām
Locativeavacchāte avacchātayoḥ avacchāteṣu

Compound avacchāta -

Adverb -avacchātam -avacchātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria