Declension table of ?avacchādana

Deva

NeuterSingularDualPlural
Nominativeavacchādanam avacchādane avacchādanāni
Vocativeavacchādana avacchādane avacchādanāni
Accusativeavacchādanam avacchādane avacchādanāni
Instrumentalavacchādanena avacchādanābhyām avacchādanaiḥ
Dativeavacchādanāya avacchādanābhyām avacchādanebhyaḥ
Ablativeavacchādanāt avacchādanābhyām avacchādanebhyaḥ
Genitiveavacchādanasya avacchādanayoḥ avacchādanānām
Locativeavacchādane avacchādanayoḥ avacchādaneṣu

Compound avacchādana -

Adverb -avacchādanam -avacchādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria