Declension table of ?avacandramasa

Deva

NeuterSingularDualPlural
Nominativeavacandramasam avacandramase avacandramasāni
Vocativeavacandramasa avacandramase avacandramasāni
Accusativeavacandramasam avacandramase avacandramasāni
Instrumentalavacandramasena avacandramasābhyām avacandramasaiḥ
Dativeavacandramasāya avacandramasābhyām avacandramasebhyaḥ
Ablativeavacandramasāt avacandramasābhyām avacandramasebhyaḥ
Genitiveavacandramasasya avacandramasayoḥ avacandramasānām
Locativeavacandramase avacandramasayoḥ avacandramaseṣu

Compound avacandramasa -

Adverb -avacandramasam -avacandramasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria