Declension table of ?avacanakara

Deva

NeuterSingularDualPlural
Nominativeavacanakaram avacanakare avacanakarāṇi
Vocativeavacanakara avacanakare avacanakarāṇi
Accusativeavacanakaram avacanakare avacanakarāṇi
Instrumentalavacanakareṇa avacanakarābhyām avacanakaraiḥ
Dativeavacanakarāya avacanakarābhyām avacanakarebhyaḥ
Ablativeavacanakarāt avacanakarābhyām avacanakarebhyaḥ
Genitiveavacanakarasya avacanakarayoḥ avacanakarāṇām
Locativeavacanakare avacanakarayoḥ avacanakareṣu

Compound avacanakara -

Adverb -avacanakaram -avacanakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria