Declension table of ?avacanakara

Deva

MasculineSingularDualPlural
Nominativeavacanakaraḥ avacanakarau avacanakarāḥ
Vocativeavacanakara avacanakarau avacanakarāḥ
Accusativeavacanakaram avacanakarau avacanakarān
Instrumentalavacanakareṇa avacanakarābhyām avacanakaraiḥ avacanakarebhiḥ
Dativeavacanakarāya avacanakarābhyām avacanakarebhyaḥ
Ablativeavacanakarāt avacanakarābhyām avacanakarebhyaḥ
Genitiveavacanakarasya avacanakarayoḥ avacanakarāṇām
Locativeavacanakare avacanakarayoḥ avacanakareṣu

Compound avacanakara -

Adverb -avacanakaram -avacanakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria