Declension table of ?avacārita

Deva

NeuterSingularDualPlural
Nominativeavacāritam avacārite avacāritāni
Vocativeavacārita avacārite avacāritāni
Accusativeavacāritam avacārite avacāritāni
Instrumentalavacāritena avacāritābhyām avacāritaiḥ
Dativeavacāritāya avacāritābhyām avacāritebhyaḥ
Ablativeavacāritāt avacāritābhyām avacāritebhyaḥ
Genitiveavacāritasya avacāritayoḥ avacāritānām
Locativeavacārite avacāritayoḥ avacāriteṣu

Compound avacārita -

Adverb -avacāritam -avacāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria