Declension table of ?avacārita

Deva

MasculineSingularDualPlural
Nominativeavacāritaḥ avacāritau avacāritāḥ
Vocativeavacārita avacāritau avacāritāḥ
Accusativeavacāritam avacāritau avacāritān
Instrumentalavacāritena avacāritābhyām avacāritaiḥ avacāritebhiḥ
Dativeavacāritāya avacāritābhyām avacāritebhyaḥ
Ablativeavacāritāt avacāritābhyām avacāritebhyaḥ
Genitiveavacāritasya avacāritayoḥ avacāritānām
Locativeavacārite avacāritayoḥ avacāriteṣu

Compound avacārita -

Adverb -avacāritam -avacāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria