Declension table of avabuddha

Deva

NeuterSingularDualPlural
Nominativeavabuddham avabuddhe avabuddhāni
Vocativeavabuddha avabuddhe avabuddhāni
Accusativeavabuddham avabuddhe avabuddhāni
Instrumentalavabuddhena avabuddhābhyām avabuddhaiḥ
Dativeavabuddhāya avabuddhābhyām avabuddhebhyaḥ
Ablativeavabuddhāt avabuddhābhyām avabuddhebhyaḥ
Genitiveavabuddhasya avabuddhayoḥ avabuddhānām
Locativeavabuddhe avabuddhayoḥ avabuddheṣu

Compound avabuddha -

Adverb -avabuddham -avabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria