Declension table of ?avabodhita

Deva

NeuterSingularDualPlural
Nominativeavabodhitam avabodhite avabodhitāni
Vocativeavabodhita avabodhite avabodhitāni
Accusativeavabodhitam avabodhite avabodhitāni
Instrumentalavabodhitena avabodhitābhyām avabodhitaiḥ
Dativeavabodhitāya avabodhitābhyām avabodhitebhyaḥ
Ablativeavabodhitāt avabodhitābhyām avabodhitebhyaḥ
Genitiveavabodhitasya avabodhitayoḥ avabodhitānām
Locativeavabodhite avabodhitayoḥ avabodhiteṣu

Compound avabodhita -

Adverb -avabodhitam -avabodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria