Declension table of ?avabodhana

Deva

NeuterSingularDualPlural
Nominativeavabodhanam avabodhane avabodhanāni
Vocativeavabodhana avabodhane avabodhanāni
Accusativeavabodhanam avabodhane avabodhanāni
Instrumentalavabodhanena avabodhanābhyām avabodhanaiḥ
Dativeavabodhanāya avabodhanābhyām avabodhanebhyaḥ
Ablativeavabodhanāt avabodhanābhyām avabodhanebhyaḥ
Genitiveavabodhanasya avabodhanayoḥ avabodhanānām
Locativeavabodhane avabodhanayoḥ avabodhaneṣu

Compound avabodhana -

Adverb -avabodhanam -avabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria