Declension table of avabodha

Deva

MasculineSingularDualPlural
Nominativeavabodhaḥ avabodhau avabodhāḥ
Vocativeavabodha avabodhau avabodhāḥ
Accusativeavabodham avabodhau avabodhān
Instrumentalavabodhena avabodhābhyām avabodhaiḥ avabodhebhiḥ
Dativeavabodhāya avabodhābhyām avabodhebhyaḥ
Ablativeavabodhāt avabodhābhyām avabodhebhyaḥ
Genitiveavabodhasya avabodhayoḥ avabodhānām
Locativeavabodhe avabodhayoḥ avabodheṣu

Compound avabodha -

Adverb -avabodham -avabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria