Declension table of ?avabhugna

Deva

NeuterSingularDualPlural
Nominativeavabhugnam avabhugne avabhugnāni
Vocativeavabhugna avabhugne avabhugnāni
Accusativeavabhugnam avabhugne avabhugnāni
Instrumentalavabhugnena avabhugnābhyām avabhugnaiḥ
Dativeavabhugnāya avabhugnābhyām avabhugnebhyaḥ
Ablativeavabhugnāt avabhugnābhyām avabhugnebhyaḥ
Genitiveavabhugnasya avabhugnayoḥ avabhugnānām
Locativeavabhugne avabhugnayoḥ avabhugneṣu

Compound avabhugna -

Adverb -avabhugnam -avabhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria