Declension table of ?avabhinna

Deva

NeuterSingularDualPlural
Nominativeavabhinnam avabhinne avabhinnāni
Vocativeavabhinna avabhinne avabhinnāni
Accusativeavabhinnam avabhinne avabhinnāni
Instrumentalavabhinnena avabhinnābhyām avabhinnaiḥ
Dativeavabhinnāya avabhinnābhyām avabhinnebhyaḥ
Ablativeavabhinnāt avabhinnābhyām avabhinnebhyaḥ
Genitiveavabhinnasya avabhinnayoḥ avabhinnānām
Locativeavabhinne avabhinnayoḥ avabhinneṣu

Compound avabhinna -

Adverb -avabhinnam -avabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria