Declension table of ?avabhinna

Deva

MasculineSingularDualPlural
Nominativeavabhinnaḥ avabhinnau avabhinnāḥ
Vocativeavabhinna avabhinnau avabhinnāḥ
Accusativeavabhinnam avabhinnau avabhinnān
Instrumentalavabhinnena avabhinnābhyām avabhinnaiḥ avabhinnebhiḥ
Dativeavabhinnāya avabhinnābhyām avabhinnebhyaḥ
Ablativeavabhinnāt avabhinnābhyām avabhinnebhyaḥ
Genitiveavabhinnasya avabhinnayoḥ avabhinnānām
Locativeavabhinne avabhinnayoḥ avabhinneṣu

Compound avabhinna -

Adverb -avabhinnam -avabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria