Declension table of ?avabhedinī

Deva

FeminineSingularDualPlural
Nominativeavabhedinī avabhedinyau avabhedinyaḥ
Vocativeavabhedini avabhedinyau avabhedinyaḥ
Accusativeavabhedinīm avabhedinyau avabhedinīḥ
Instrumentalavabhedinyā avabhedinībhyām avabhedinībhiḥ
Dativeavabhedinyai avabhedinībhyām avabhedinībhyaḥ
Ablativeavabhedinyāḥ avabhedinībhyām avabhedinībhyaḥ
Genitiveavabhedinyāḥ avabhedinyoḥ avabhedinīnām
Locativeavabhedinyām avabhedinyoḥ avabhedinīṣu

Compound avabhedini - avabhedinī -

Adverb -avabhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria