Declension table of ?avabhedaka

Deva

MasculineSingularDualPlural
Nominativeavabhedakaḥ avabhedakau avabhedakāḥ
Vocativeavabhedaka avabhedakau avabhedakāḥ
Accusativeavabhedakam avabhedakau avabhedakān
Instrumentalavabhedakena avabhedakābhyām avabhedakaiḥ avabhedakebhiḥ
Dativeavabhedakāya avabhedakābhyām avabhedakebhyaḥ
Ablativeavabhedakāt avabhedakābhyām avabhedakebhyaḥ
Genitiveavabhedakasya avabhedakayoḥ avabhedakānām
Locativeavabhedake avabhedakayoḥ avabhedakeṣu

Compound avabhedaka -

Adverb -avabhedakam -avabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria