Declension table of ?avabhartsana

Deva

NeuterSingularDualPlural
Nominativeavabhartsanam avabhartsane avabhartsanāni
Vocativeavabhartsana avabhartsane avabhartsanāni
Accusativeavabhartsanam avabhartsane avabhartsanāni
Instrumentalavabhartsanena avabhartsanābhyām avabhartsanaiḥ
Dativeavabhartsanāya avabhartsanābhyām avabhartsanebhyaḥ
Ablativeavabhartsanāt avabhartsanābhyām avabhartsanebhyaḥ
Genitiveavabhartsanasya avabhartsanayoḥ avabhartsanānām
Locativeavabhartsane avabhartsanayoḥ avabhartsaneṣu

Compound avabhartsana -

Adverb -avabhartsanam -avabhartsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria