Declension table of ?avabharjitā

Deva

FeminineSingularDualPlural
Nominativeavabharjitā avabharjite avabharjitāḥ
Vocativeavabharjite avabharjite avabharjitāḥ
Accusativeavabharjitām avabharjite avabharjitāḥ
Instrumentalavabharjitayā avabharjitābhyām avabharjitābhiḥ
Dativeavabharjitāyai avabharjitābhyām avabharjitābhyaḥ
Ablativeavabharjitāyāḥ avabharjitābhyām avabharjitābhyaḥ
Genitiveavabharjitāyāḥ avabharjitayoḥ avabharjitānām
Locativeavabharjitāyām avabharjitayoḥ avabharjitāsu

Adverb -avabharjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria