Declension table of ?avabharjita

Deva

NeuterSingularDualPlural
Nominativeavabharjitam avabharjite avabharjitāni
Vocativeavabharjita avabharjite avabharjitāni
Accusativeavabharjitam avabharjite avabharjitāni
Instrumentalavabharjitena avabharjitābhyām avabharjitaiḥ
Dativeavabharjitāya avabharjitābhyām avabharjitebhyaḥ
Ablativeavabharjitāt avabharjitābhyām avabharjitebhyaḥ
Genitiveavabharjitasya avabharjitayoḥ avabharjitānām
Locativeavabharjite avabharjitayoḥ avabharjiteṣu

Compound avabharjita -

Adverb -avabharjitam -avabharjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria