Declension table of ?avabhāsya

Deva

NeuterSingularDualPlural
Nominativeavabhāsyam avabhāsye avabhāsyāni
Vocativeavabhāsya avabhāsye avabhāsyāni
Accusativeavabhāsyam avabhāsye avabhāsyāni
Instrumentalavabhāsyena avabhāsyābhyām avabhāsyaiḥ
Dativeavabhāsyāya avabhāsyābhyām avabhāsyebhyaḥ
Ablativeavabhāsyāt avabhāsyābhyām avabhāsyebhyaḥ
Genitiveavabhāsyasya avabhāsyayoḥ avabhāsyānām
Locativeavabhāsye avabhāsyayoḥ avabhāsyeṣu

Compound avabhāsya -

Adverb -avabhāsyam -avabhāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria