Declension table of ?avabhāsya

Deva

MasculineSingularDualPlural
Nominativeavabhāsyaḥ avabhāsyau avabhāsyāḥ
Vocativeavabhāsya avabhāsyau avabhāsyāḥ
Accusativeavabhāsyam avabhāsyau avabhāsyān
Instrumentalavabhāsyena avabhāsyābhyām avabhāsyaiḥ avabhāsyebhiḥ
Dativeavabhāsyāya avabhāsyābhyām avabhāsyebhyaḥ
Ablativeavabhāsyāt avabhāsyābhyām avabhāsyebhyaḥ
Genitiveavabhāsyasya avabhāsyayoḥ avabhāsyānām
Locativeavabhāsye avabhāsyayoḥ avabhāsyeṣu

Compound avabhāsya -

Adverb -avabhāsyam -avabhāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria