Declension table of ?avabhāsita

Deva

NeuterSingularDualPlural
Nominativeavabhāsitam avabhāsite avabhāsitāni
Vocativeavabhāsita avabhāsite avabhāsitāni
Accusativeavabhāsitam avabhāsite avabhāsitāni
Instrumentalavabhāsitena avabhāsitābhyām avabhāsitaiḥ
Dativeavabhāsitāya avabhāsitābhyām avabhāsitebhyaḥ
Ablativeavabhāsitāt avabhāsitābhyām avabhāsitebhyaḥ
Genitiveavabhāsitasya avabhāsitayoḥ avabhāsitānām
Locativeavabhāsite avabhāsitayoḥ avabhāsiteṣu

Compound avabhāsita -

Adverb -avabhāsitam -avabhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria