Declension table of ?avabhāsita

Deva

MasculineSingularDualPlural
Nominativeavabhāsitaḥ avabhāsitau avabhāsitāḥ
Vocativeavabhāsita avabhāsitau avabhāsitāḥ
Accusativeavabhāsitam avabhāsitau avabhāsitān
Instrumentalavabhāsitena avabhāsitābhyām avabhāsitaiḥ avabhāsitebhiḥ
Dativeavabhāsitāya avabhāsitābhyām avabhāsitebhyaḥ
Ablativeavabhāsitāt avabhāsitābhyām avabhāsitebhyaḥ
Genitiveavabhāsitasya avabhāsitayoḥ avabhāsitānām
Locativeavabhāsite avabhāsitayoḥ avabhāsiteṣu

Compound avabhāsita -

Adverb -avabhāsitam -avabhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria