Declension table of ?avabhāsin

Deva

NeuterSingularDualPlural
Nominativeavabhāsi avabhāsinī avabhāsīni
Vocativeavabhāsin avabhāsi avabhāsinī avabhāsīni
Accusativeavabhāsi avabhāsinī avabhāsīni
Instrumentalavabhāsinā avabhāsibhyām avabhāsibhiḥ
Dativeavabhāsine avabhāsibhyām avabhāsibhyaḥ
Ablativeavabhāsinaḥ avabhāsibhyām avabhāsibhyaḥ
Genitiveavabhāsinaḥ avabhāsinoḥ avabhāsinām
Locativeavabhāsini avabhāsinoḥ avabhāsiṣu

Compound avabhāsi -

Adverb -avabhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria