Declension table of ?avabhāsin

Deva

MasculineSingularDualPlural
Nominativeavabhāsī avabhāsinau avabhāsinaḥ
Vocativeavabhāsin avabhāsinau avabhāsinaḥ
Accusativeavabhāsinam avabhāsinau avabhāsinaḥ
Instrumentalavabhāsinā avabhāsibhyām avabhāsibhiḥ
Dativeavabhāsine avabhāsibhyām avabhāsibhyaḥ
Ablativeavabhāsinaḥ avabhāsibhyām avabhāsibhyaḥ
Genitiveavabhāsinaḥ avabhāsinoḥ avabhāsinām
Locativeavabhāsini avabhāsinoḥ avabhāsiṣu

Compound avabhāsi -

Adverb -avabhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria