Declension table of ?avabhāsaprāpta

Deva

MasculineSingularDualPlural
Nominativeavabhāsaprāptaḥ avabhāsaprāptau avabhāsaprāptāḥ
Vocativeavabhāsaprāpta avabhāsaprāptau avabhāsaprāptāḥ
Accusativeavabhāsaprāptam avabhāsaprāptau avabhāsaprāptān
Instrumentalavabhāsaprāptena avabhāsaprāptābhyām avabhāsaprāptaiḥ avabhāsaprāptebhiḥ
Dativeavabhāsaprāptāya avabhāsaprāptābhyām avabhāsaprāptebhyaḥ
Ablativeavabhāsaprāptāt avabhāsaprāptābhyām avabhāsaprāptebhyaḥ
Genitiveavabhāsaprāptasya avabhāsaprāptayoḥ avabhāsaprāptānām
Locativeavabhāsaprāpte avabhāsaprāptayoḥ avabhāsaprāpteṣu

Compound avabhāsaprāpta -

Adverb -avabhāsaprāptam -avabhāsaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria