Declension table of ?avabhāsana

Deva

NeuterSingularDualPlural
Nominativeavabhāsanam avabhāsane avabhāsanāni
Vocativeavabhāsana avabhāsane avabhāsanāni
Accusativeavabhāsanam avabhāsane avabhāsanāni
Instrumentalavabhāsanena avabhāsanābhyām avabhāsanaiḥ
Dativeavabhāsanāya avabhāsanābhyām avabhāsanebhyaḥ
Ablativeavabhāsanāt avabhāsanābhyām avabhāsanebhyaḥ
Genitiveavabhāsanasya avabhāsanayoḥ avabhāsanānām
Locativeavabhāsane avabhāsanayoḥ avabhāsaneṣu

Compound avabhāsana -

Adverb -avabhāsanam -avabhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria