Declension table of ?avabhāsakā

Deva

FeminineSingularDualPlural
Nominativeavabhāsakā avabhāsake avabhāsakāḥ
Vocativeavabhāsake avabhāsake avabhāsakāḥ
Accusativeavabhāsakām avabhāsake avabhāsakāḥ
Instrumentalavabhāsakayā avabhāsakābhyām avabhāsakābhiḥ
Dativeavabhāsakāyai avabhāsakābhyām avabhāsakābhyaḥ
Ablativeavabhāsakāyāḥ avabhāsakābhyām avabhāsakābhyaḥ
Genitiveavabhāsakāyāḥ avabhāsakayoḥ avabhāsakānām
Locativeavabhāsakāyām avabhāsakayoḥ avabhāsakāsu

Adverb -avabhāsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria