Declension table of ?avabhāsaka

Deva

NeuterSingularDualPlural
Nominativeavabhāsakam avabhāsake avabhāsakāni
Vocativeavabhāsaka avabhāsake avabhāsakāni
Accusativeavabhāsakam avabhāsake avabhāsakāni
Instrumentalavabhāsakena avabhāsakābhyām avabhāsakaiḥ
Dativeavabhāsakāya avabhāsakābhyām avabhāsakebhyaḥ
Ablativeavabhāsakāt avabhāsakābhyām avabhāsakebhyaḥ
Genitiveavabhāsakasya avabhāsakayoḥ avabhāsakānām
Locativeavabhāsake avabhāsakayoḥ avabhāsakeṣu

Compound avabhāsaka -

Adverb -avabhāsakam -avabhāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria