Declension table of ?avabhāsaka

Deva

MasculineSingularDualPlural
Nominativeavabhāsakaḥ avabhāsakau avabhāsakāḥ
Vocativeavabhāsaka avabhāsakau avabhāsakāḥ
Accusativeavabhāsakam avabhāsakau avabhāsakān
Instrumentalavabhāsakena avabhāsakābhyām avabhāsakaiḥ avabhāsakebhiḥ
Dativeavabhāsakāya avabhāsakābhyām avabhāsakebhyaḥ
Ablativeavabhāsakāt avabhāsakābhyām avabhāsakebhyaḥ
Genitiveavabhāsakasya avabhāsakayoḥ avabhāsakānām
Locativeavabhāsake avabhāsakayoḥ avabhāsakeṣu

Compound avabhāsaka -

Adverb -avabhāsakam -avabhāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria