Declension table of ?avabhāṣita

Deva

NeuterSingularDualPlural
Nominativeavabhāṣitam avabhāṣite avabhāṣitāni
Vocativeavabhāṣita avabhāṣite avabhāṣitāni
Accusativeavabhāṣitam avabhāṣite avabhāṣitāni
Instrumentalavabhāṣitena avabhāṣitābhyām avabhāṣitaiḥ
Dativeavabhāṣitāya avabhāṣitābhyām avabhāṣitebhyaḥ
Ablativeavabhāṣitāt avabhāṣitābhyām avabhāṣitebhyaḥ
Genitiveavabhāṣitasya avabhāṣitayoḥ avabhāṣitānām
Locativeavabhāṣite avabhāṣitayoḥ avabhāṣiteṣu

Compound avabhāṣita -

Adverb -avabhāṣitam -avabhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria